B 28-15(2) Siddhapañcāśikhā

Manuscript culture infobox

Filmed in: B 28/15
Title: Siddhapañcāśikhā
Dimensions: 31 x 6 cm x 68 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1473
Remarks: folio number uncertain;


Reel No. B 28/15 (2)

Inventory No. 36258

Title Siddhapañcāśikhā

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 31.0 x 6.0 cm

Binding Hole(s) 1 in the center-left

Folios

Lines per Folio 5

Foliation figures on the verso; in the middle left-hand margin

Scribe Mahādeva

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1473

Manuscript Features

Excerpts

«Beginning»

❖ śrī ādināthapādukebhyo namaḥ ||

śrīmanmahendrācale ramye khaṭvāṭaśikhare sthitaṃ |

sarvajñaṃ sacaraṃ vīraṃ śivaṃ paramakāraṇaṃ |

upasaṃgamya vidhinā devadevaṃ jagadguruṃ |

praṇipatya maheśānī pṛcchati sma maderaṃ (!) |

siddhāntaṃ caiva ḍāmaraṃ dakṣiṇaṃ caiva gāruḍaṃ |

bhūtatantrañ ca deveśa kulaśāstrāṇy aṇe(!)kadhā |

mayā śrutāni śrīnātha tvayā nigaditāni ca |

idānīṃ śrotum icchāmi kulamūlāvatārakaṃ |

ūrddhasṛṣṭim adhaḥsṛṣṭim akhādhaḥ (!) sṛṣṭir eva ca |

kathayasva praśā(!)dena yat tv ahaṃ tava vallabhā ||

śārīnātho(!)vāca |

sādhu sādhu varārohe śrūyatāṃ kamalekṣaṇe |

kathayāmi mahādevi kulamūlāvatārakaṃ | (fol. 1v1–4)

«End»

saṃgrahopagrahādisvaś(!) ca caturvviṃśasahasrakaṃ |

pañcāṣṭādaśaśataṃ caturviṃśasahasrakaṃ |

etat prakāsitaṃ tubhyaṃ tvamanyena yathā ruciḥ |

kambalādicatuṣkan tu mālāvidyākalodbhavaṃ |

yāgastobhakarāstā(!) tu pīṭhasiddhāntagopitaṃ || ❁ || (fol. 9v3–4)

«Colophon»

iti siddhapañcāsikāyāṃ candrapīṭhavinirgatāyāṃ mūlanāthāvatāritāyāṃ divyājñāguṇaprakāśikāyāṃ

kulālītantramūlagatāyāṃ pañcamaḥ paṭalaḥ samāptaś ceyaṃ śrīsiddhapañcāsikā iti || ❁ ||

śrīmahādevena likhitaṃ || (fol. 9v4–5)

Microfilm Details

Reel No. B 28/15 (2)

Date of Filming 06-10-1970

Exposures 85

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK/SD

Date 14-02-2014

Bibliography