B 28-15(2) Siddhapañcāśikhā
Manuscript culture infobox
Filmed in: B 28/15
Title: Siddhapañcāśikhā
Dimensions: 31 x 6 cm x 68 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1473
Remarks: folio number uncertain;
Reel No. B 28/15 (2)
Inventory No. 36258
Title Siddhapañcāśikhā
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 31.0 x 6.0 cm
Binding Hole(s) 1 in the center-left
Folios
Lines per Folio 5
Foliation figures on the verso; in the middle left-hand margin
Scribe Mahādeva
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1473
Manuscript Features
Excerpts
«Beginning»
❖ śrī ādināthapādukebhyo namaḥ ||
śrīmanmahendrācale ramye khaṭvāṭaśikhare sthitaṃ |
sarvajñaṃ sacaraṃ vīraṃ śivaṃ paramakāraṇaṃ |
upasaṃgamya vidhinā devadevaṃ jagadguruṃ |
praṇipatya maheśānī pṛcchati sma maderaṃ (!) |
siddhāntaṃ caiva ḍāmaraṃ dakṣiṇaṃ caiva gāruḍaṃ |
bhūtatantrañ ca deveśa kulaśāstrāṇy aṇe(!)kadhā |
mayā śrutāni śrīnātha tvayā nigaditāni ca |
idānīṃ śrotum icchāmi kulamūlāvatārakaṃ |
ūrddhasṛṣṭim adhaḥsṛṣṭim akhādhaḥ (!) sṛṣṭir eva ca |
kathayasva praśā(!)dena yat tv ahaṃ tava vallabhā ||
śārīnātho(!)vāca |
sādhu sādhu varārohe śrūyatāṃ kamalekṣaṇe |
kathayāmi mahādevi kulamūlāvatārakaṃ | (fol. 1v1–4)
«End»
saṃgrahopagrahādisvaś(!) ca caturvviṃśasahasrakaṃ |
pañcāṣṭādaśaśataṃ caturviṃśasahasrakaṃ |
etat prakāsitaṃ tubhyaṃ tvamanyena yathā ruciḥ |
kambalādicatuṣkan tu mālāvidyākalodbhavaṃ |
yāgastobhakarāstā(!) tu pīṭhasiddhāntagopitaṃ || ❁ || (fol. 9v3–4)
«Colophon»
iti siddhapañcāsikāyāṃ candrapīṭhavinirgatāyāṃ mūlanāthāvatāritāyāṃ divyājñāguṇaprakāśikāyāṃ
kulālītantramūlagatāyāṃ pañcamaḥ paṭalaḥ samāptaś ceyaṃ śrīsiddhapañcāsikā iti || ❁ ||
śrīmahādevena likhitaṃ || (fol. 9v4–5)
Microfilm Details
Reel No. B 28/15 (2)
Date of Filming 06-10-1970
Exposures 85
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by BK/SD
Date 14-02-2014
Bibliography